Everything about bhairav kavach

Wiki Article





इति विश्वसारोद्धारतन्त्रे आपदुद्धारकल्पे भैरवभैरवीसंवादे वटुकभैरवकवचं समाप्तम् ॥

नैव सिद्धिर्भवेत्तस्य विघ्नस्तस्य पदे पदे । आदौ वर्म पठित्वा तु तस्य सिद्धिर्भविष्यति ।।



किसी भी प्रकार का कोई भय नहीं होता, सभी प्रकार के उपद्रव शांत हो जाते है।

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः

वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा ॥

मालिनी पुत्रकः पातु पशूनश्वान् गंजास्तथा ॥

 

ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः

मालिनी पुत्रकःपातु click here पशूनश्यान् गजांस्तथा ।।

महाकालाय सम्प्रोच्य कूर्चं दत्वा च ठद्वयम् ।

पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा

Report this wiki page